B 155-3 Śaktisaṅgamatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 155/3
Title: Śaktisaṅgamatantra
Dimensions: 31 x 9.2 cm x 150 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/26
Remarks: kh.1, pūrvārdha; B 155/2-4=


Reel No. B 155-3 Inventory No. 59351

Title Śaktisaṃgamatantra

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 144a, no. 5340

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 31.0 x 9.5 cm

Folios 151

Lines per Folio 10

Foliation figures in the lower right-handmargin of the verso

Place of Deposit NAK

Accession No. 1/26

Manuscript Features

Text is scribed in different hands.

Various foliations appears; figures in the lower right-hand margin seems correct.

Excerpts

Beginning

śrīgaṇeśya namaḥ || ||

ādinātha uvāca ||

kālI kāli mahākālapriye dakṣiṇakālike ||

kādihādimatādhīśe ṣaṣṭisiddhipradarśini ||

sadbrahmarūpiṇi śive rahasyaṃ mayi kathyatāṃ ||

pūrvaṃ saṃsūcitaṃ devi na mahyaṃ kathitaṃ tvayā ||

tan me kathaya deveśi yadi me karuṇā tava || ||

kāly uvāca || (fol. 1v1–2)

End

pūjane ca jape home mārjjane tarppaṇe pi ca ||

tatphalaṃ pūjane home tadvac ca bālakarmaṇī ||

yatphalaṃ kathitaṃ devi tatphalaṃ samameva[ta]t ||

rahasyātirahasyaṃ ca rahasyātirahasyakaṃ ||

rahasyātirahasyaṃ ca gopanīyaṃ prayatnataḥ ||

gopanīyaṃ gopanīyaṃ gopanīyaṃ maheśvari ||

gopanīyaṃ prayatnena svayonir aparā yathā ||

iti saṃkṣepataḥ proktaṃ kim anyac chrotum icchasi || (fol. 150v2–5)

Colophon

iti śrīmahākālaśaktisaṃgamataṃtrarāje dīkṣāsananirṇayaḥ paṭala (!) || 69 || iti śrīśaktisaṅgama(!) samāptaṃ || || (fol. 150v5)

Microfilm Details

Reel No. B 0155/3

Date of Filming 08-11-1971

Exposures 153

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 22-08-2008

Bibliography